सुबन्तावली ?चक्रवाकोपकूजिता

Roma

स्त्रीएकद्विबहु
प्रथमाचक्रवाकोपकूजिता चक्रवाकोपकूजिते चक्रवाकोपकूजिताः
सम्बोधनम्चक्रवाकोपकूजिते चक्रवाकोपकूजिते चक्रवाकोपकूजिताः
द्वितीयाचक्रवाकोपकूजिताम् चक्रवाकोपकूजिते चक्रवाकोपकूजिताः
तृतीयाचक्रवाकोपकूजितया चक्रवाकोपकूजिताभ्याम् चक्रवाकोपकूजिताभिः
चतुर्थीचक्रवाकोपकूजितायै चक्रवाकोपकूजिताभ्याम् चक्रवाकोपकूजिताभ्यः
पञ्चमीचक्रवाकोपकूजितायाः चक्रवाकोपकूजिताभ्याम् चक्रवाकोपकूजिताभ्यः
षष्ठीचक्रवाकोपकूजितायाः चक्रवाकोपकूजितयोः चक्रवाकोपकूजितानाम्
सप्तमीचक्रवाकोपकूजितायाम् चक्रवाकोपकूजितयोः चक्रवाकोपकूजितासु

अव्यय ॰चक्रवाकोपकूजितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria