सुबन्तावली ?चक्रवाकोपकूजित

Roma

पुमान्एकद्विबहु
प्रथमाचक्रवाकोपकूजितः चक्रवाकोपकूजितौ चक्रवाकोपकूजिताः
सम्बोधनम्चक्रवाकोपकूजित चक्रवाकोपकूजितौ चक्रवाकोपकूजिताः
द्वितीयाचक्रवाकोपकूजितम् चक्रवाकोपकूजितौ चक्रवाकोपकूजितान्
तृतीयाचक्रवाकोपकूजितेन चक्रवाकोपकूजिताभ्याम् चक्रवाकोपकूजितैः चक्रवाकोपकूजितेभिः
चतुर्थीचक्रवाकोपकूजिताय चक्रवाकोपकूजिताभ्याम् चक्रवाकोपकूजितेभ्यः
पञ्चमीचक्रवाकोपकूजितात् चक्रवाकोपकूजिताभ्याम् चक्रवाकोपकूजितेभ्यः
षष्ठीचक्रवाकोपकूजितस्य चक्रवाकोपकूजितयोः चक्रवाकोपकूजितानाम्
सप्तमीचक्रवाकोपकूजिते चक्रवाकोपकूजितयोः चक्रवाकोपकूजितेषु

समास चक्रवाकोपकूजित

अव्यय ॰चक्रवाकोपकूजितम् ॰चक्रवाकोपकूजितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria