Declension table of ?cakrathuṣī

Deva

FeminineSingularDualPlural
Nominativecakrathuṣī cakrathuṣyau cakrathuṣyaḥ
Vocativecakrathuṣi cakrathuṣyau cakrathuṣyaḥ
Accusativecakrathuṣīm cakrathuṣyau cakrathuṣīḥ
Instrumentalcakrathuṣyā cakrathuṣībhyām cakrathuṣībhiḥ
Dativecakrathuṣyai cakrathuṣībhyām cakrathuṣībhyaḥ
Ablativecakrathuṣyāḥ cakrathuṣībhyām cakrathuṣībhyaḥ
Genitivecakrathuṣyāḥ cakrathuṣyoḥ cakrathuṣīṇām
Locativecakrathuṣyām cakrathuṣyoḥ cakrathuṣīṣu

Compound cakrathuṣi - cakrathuṣī -

Adverb -cakrathuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria