Declension table of cakrapuruṣa

Deva

MasculineSingularDualPlural
Nominativecakrapuruṣaḥ cakrapuruṣau cakrapuruṣāḥ
Vocativecakrapuruṣa cakrapuruṣau cakrapuruṣāḥ
Accusativecakrapuruṣam cakrapuruṣau cakrapuruṣān
Instrumentalcakrapuruṣeṇa cakrapuruṣābhyām cakrapuruṣaiḥ cakrapuruṣebhiḥ
Dativecakrapuruṣāya cakrapuruṣābhyām cakrapuruṣebhyaḥ
Ablativecakrapuruṣāt cakrapuruṣābhyām cakrapuruṣebhyaḥ
Genitivecakrapuruṣasya cakrapuruṣayoḥ cakrapuruṣāṇām
Locativecakrapuruṣe cakrapuruṣayoḥ cakrapuruṣeṣu

Compound cakrapuruṣa -

Adverb -cakrapuruṣam -cakrapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria