Declension table of cakramukha

Deva

MasculineSingularDualPlural
Nominativecakramukhaḥ cakramukhau cakramukhāḥ
Vocativecakramukha cakramukhau cakramukhāḥ
Accusativecakramukham cakramukhau cakramukhān
Instrumentalcakramukheṇa cakramukhābhyām cakramukhaiḥ cakramukhebhiḥ
Dativecakramukhāya cakramukhābhyām cakramukhebhyaḥ
Ablativecakramukhāt cakramukhābhyām cakramukhebhyaḥ
Genitivecakramukhasya cakramukhayoḥ cakramukhāṇām
Locativecakramukhe cakramukhayoḥ cakramukheṣu

Compound cakramukha -

Adverb -cakramukham -cakramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria