Declension table of ?cakramāṇa

Deva

NeuterSingularDualPlural
Nominativecakramāṇam cakramāṇe cakramāṇāni
Vocativecakramāṇa cakramāṇe cakramāṇāni
Accusativecakramāṇam cakramāṇe cakramāṇāni
Instrumentalcakramāṇena cakramāṇābhyām cakramāṇaiḥ
Dativecakramāṇāya cakramāṇābhyām cakramāṇebhyaḥ
Ablativecakramāṇāt cakramāṇābhyām cakramāṇebhyaḥ
Genitivecakramāṇasya cakramāṇayoḥ cakramāṇānām
Locativecakramāṇe cakramāṇayoḥ cakramāṇeṣu

Compound cakramāṇa -

Adverb -cakramāṇam -cakramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria