Declension table of ?cakramāṇa

Deva

MasculineSingularDualPlural
Nominativecakramāṇaḥ cakramāṇau cakramāṇāḥ
Vocativecakramāṇa cakramāṇau cakramāṇāḥ
Accusativecakramāṇam cakramāṇau cakramāṇān
Instrumentalcakramāṇena cakramāṇābhyām cakramāṇaiḥ cakramāṇebhiḥ
Dativecakramāṇāya cakramāṇābhyām cakramāṇebhyaḥ
Ablativecakramāṇāt cakramāṇābhyām cakramāṇebhyaḥ
Genitivecakramāṇasya cakramāṇayoḥ cakramāṇānām
Locativecakramāṇe cakramāṇayoḥ cakramāṇeṣu

Compound cakramāṇa -

Adverb -cakramāṇam -cakramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria