सुबन्तावली ?चक्रलक्षणिका

Roma

स्त्रीएकद्विबहु
प्रथमाचक्रलक्षणिका चक्रलक्षणिके चक्रलक्षणिकाः
सम्बोधनम्चक्रलक्षणिके चक्रलक्षणिके चक्रलक्षणिकाः
द्वितीयाचक्रलक्षणिकाम् चक्रलक्षणिके चक्रलक्षणिकाः
तृतीयाचक्रलक्षणिकया चक्रलक्षणिकाभ्याम् चक्रलक्षणिकाभिः
चतुर्थीचक्रलक्षणिकायै चक्रलक्षणिकाभ्याम् चक्रलक्षणिकाभ्यः
पञ्चमीचक्रलक्षणिकायाः चक्रलक्षणिकाभ्याम् चक्रलक्षणिकाभ्यः
षष्ठीचक्रलक्षणिकायाः चक्रलक्षणिकयोः चक्रलक्षणिकानाम्
सप्तमीचक्रलक्षणिकायाम् चक्रलक्षणिकयोः चक्रलक्षणिकासु

अव्यय ॰चक्रलक्षणिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria