Declension table of cakrakrīḍā

Deva

FeminineSingularDualPlural
Nominativecakrakrīḍā cakrakrīḍe cakrakrīḍāḥ
Vocativecakrakrīḍe cakrakrīḍe cakrakrīḍāḥ
Accusativecakrakrīḍām cakrakrīḍe cakrakrīḍāḥ
Instrumentalcakrakrīḍayā cakrakrīḍābhyām cakrakrīḍābhiḥ
Dativecakrakrīḍāyai cakrakrīḍābhyām cakrakrīḍābhyaḥ
Ablativecakrakrīḍāyāḥ cakrakrīḍābhyām cakrakrīḍābhyaḥ
Genitivecakrakrīḍāyāḥ cakrakrīḍayoḥ cakrakrīḍānām
Locativecakrakrīḍāyām cakrakrīḍayoḥ cakrakrīḍāsu

Adverb -cakrakrīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria