सुबन्तावली ?चक्रदंष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमाचक्रदंष्ट्रः चक्रदंष्ट्रौ चक्रदंष्ट्राः
सम्बोधनम्चक्रदंष्ट्र चक्रदंष्ट्रौ चक्रदंष्ट्राः
द्वितीयाचक्रदंष्ट्रम् चक्रदंष्ट्रौ चक्रदंष्ट्रान्
तृतीयाचक्रदंष्ट्रेण चक्रदंष्ट्राभ्याम् चक्रदंष्ट्रैः चक्रदंष्ट्रेभिः
चतुर्थीचक्रदंष्ट्राय चक्रदंष्ट्राभ्याम् चक्रदंष्ट्रेभ्यः
पञ्चमीचक्रदंष्ट्रात् चक्रदंष्ट्राभ्याम् चक्रदंष्ट्रेभ्यः
षष्ठीचक्रदंष्ट्रस्य चक्रदंष्ट्रयोः चक्रदंष्ट्राणाम्
सप्तमीचक्रदंष्ट्रे चक्रदंष्ट्रयोः चक्रदंष्ट्रेषु

समास चक्रदंष्ट्र

अव्यय ॰चक्रदंष्ट्रम् ॰चक्रदंष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria