सुबन्तावली ?चक्रभ्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाचक्रभ्रान्तिः चक्रभ्रान्ती चक्रभ्रान्तयः
सम्बोधनम्चक्रभ्रान्ते चक्रभ्रान्ती चक्रभ्रान्तयः
द्वितीयाचक्रभ्रान्तिम् चक्रभ्रान्ती चक्रभ्रान्तीः
तृतीयाचक्रभ्रान्त्या चक्रभ्रान्तिभ्याम् चक्रभ्रान्तिभिः
चतुर्थीचक्रभ्रान्त्यै चक्रभ्रान्तये चक्रभ्रान्तिभ्याम् चक्रभ्रान्तिभ्यः
पञ्चमीचक्रभ्रान्त्याः चक्रभ्रान्तेः चक्रभ्रान्तिभ्याम् चक्रभ्रान्तिभ्यः
षष्ठीचक्रभ्रान्त्याः चक्रभ्रान्तेः चक्रभ्रान्त्योः चक्रभ्रान्तीनाम्
सप्तमीचक्रभ्रान्त्याम् चक्रभ्रान्तौ चक्रभ्रान्त्योः चक्रभ्रान्तिषु

समास चक्रभ्रान्ति

अव्यय ॰चक्रभ्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria