सुबन्तावली ?चक्राङ्कितपादा

Roma

स्त्रीएकद्विबहु
प्रथमाचक्राङ्कितपादा चक्राङ्कितपादे चक्राङ्कितपादाः
सम्बोधनम्चक्राङ्कितपादे चक्राङ्कितपादे चक्राङ्कितपादाः
द्वितीयाचक्राङ्कितपादाम् चक्राङ्कितपादे चक्राङ्कितपादाः
तृतीयाचक्राङ्कितपादया चक्राङ्कितपादाभ्याम् चक्राङ्कितपादाभिः
चतुर्थीचक्राङ्कितपादायै चक्राङ्कितपादाभ्याम् चक्राङ्कितपादाभ्यः
पञ्चमीचक्राङ्कितपादायाः चक्राङ्कितपादाभ्याम् चक्राङ्कितपादाभ्यः
षष्ठीचक्राङ्कितपादायाः चक्राङ्कितपादयोः चक्राङ्कितपादानाम्
सप्तमीचक्राङ्कितपादायाम् चक्राङ्कितपादयोः चक्राङ्कितपादासु

अव्यय ॰चक्राङ्कितपादम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria