Declension table of ?cakrāṇa

Deva

NeuterSingularDualPlural
Nominativecakrāṇam cakrāṇe cakrāṇāni
Vocativecakrāṇa cakrāṇe cakrāṇāni
Accusativecakrāṇam cakrāṇe cakrāṇāni
Instrumentalcakrāṇena cakrāṇābhyām cakrāṇaiḥ
Dativecakrāṇāya cakrāṇābhyām cakrāṇebhyaḥ
Ablativecakrāṇāt cakrāṇābhyām cakrāṇebhyaḥ
Genitivecakrāṇasya cakrāṇayoḥ cakrāṇānām
Locativecakrāṇe cakrāṇayoḥ cakrāṇeṣu

Compound cakrāṇa -

Adverb -cakrāṇam -cakrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria