Declension table of ?cakrāṇa

Deva

MasculineSingularDualPlural
Nominativecakrāṇaḥ cakrāṇau cakrāṇāḥ
Vocativecakrāṇa cakrāṇau cakrāṇāḥ
Accusativecakrāṇam cakrāṇau cakrāṇān
Instrumentalcakrāṇena cakrāṇābhyām cakrāṇaiḥ cakrāṇebhiḥ
Dativecakrāṇāya cakrāṇābhyām cakrāṇebhyaḥ
Ablativecakrāṇāt cakrāṇābhyām cakrāṇebhyaḥ
Genitivecakrāṇasya cakrāṇayoḥ cakrāṇānām
Locativecakrāṇe cakrāṇayoḥ cakrāṇeṣu

Compound cakrāṇa -

Adverb -cakrāṇam -cakrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria