Declension table of ?cakraṇvas

Deva

NeuterSingularDualPlural
Nominativecakraṇvat cakraṇuṣī cakraṇvāṃsi
Vocativecakraṇvat cakraṇuṣī cakraṇvāṃsi
Accusativecakraṇvat cakraṇuṣī cakraṇvāṃsi
Instrumentalcakraṇuṣā cakraṇvadbhyām cakraṇvadbhiḥ
Dativecakraṇuṣe cakraṇvadbhyām cakraṇvadbhyaḥ
Ablativecakraṇuṣaḥ cakraṇvadbhyām cakraṇvadbhyaḥ
Genitivecakraṇuṣaḥ cakraṇuṣoḥ cakraṇuṣām
Locativecakraṇuṣi cakraṇuṣoḥ cakraṇvatsu

Compound cakraṇvat -

Adverb -cakraṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria