Declension table of ?cakraṇvas

Deva

MasculineSingularDualPlural
Nominativecakraṇvān cakraṇvāṃsau cakraṇvāṃsaḥ
Vocativecakraṇvan cakraṇvāṃsau cakraṇvāṃsaḥ
Accusativecakraṇvāṃsam cakraṇvāṃsau cakraṇuṣaḥ
Instrumentalcakraṇuṣā cakraṇvadbhyām cakraṇvadbhiḥ
Dativecakraṇuṣe cakraṇvadbhyām cakraṇvadbhyaḥ
Ablativecakraṇuṣaḥ cakraṇvadbhyām cakraṇvadbhyaḥ
Genitivecakraṇuṣaḥ cakraṇuṣoḥ cakraṇuṣām
Locativecakraṇuṣi cakraṇuṣoḥ cakraṇvatsu

Compound cakraṇvat -

Adverb -cakraṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria