Declension table of ?cakmarvas

Deva

MasculineSingularDualPlural
Nominativecakmarvān cakmarvāṃsau cakmarvāṃsaḥ
Vocativecakmarvan cakmarvāṃsau cakmarvāṃsaḥ
Accusativecakmarvāṃsam cakmarvāṃsau cakmaruṣaḥ
Instrumentalcakmaruṣā cakmarvadbhyām cakmarvadbhiḥ
Dativecakmaruṣe cakmarvadbhyām cakmarvadbhyaḥ
Ablativecakmaruṣaḥ cakmarvadbhyām cakmarvadbhyaḥ
Genitivecakmaruṣaḥ cakmaruṣoḥ cakmaruṣām
Locativecakmaruṣi cakmaruṣoḥ cakmarvatsu

Compound cakmarvat -

Adverb -cakmarvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria