Declension table of ?cakleśvas

Deva

MasculineSingularDualPlural
Nominativecakleśvān cakleśvāṃsau cakleśvāṃsaḥ
Vocativecakleśvan cakleśvāṃsau cakleśvāṃsaḥ
Accusativecakleśvāṃsam cakleśvāṃsau cakleśuṣaḥ
Instrumentalcakleśuṣā cakleśvadbhyām cakleśvadbhiḥ
Dativecakleśuṣe cakleśvadbhyām cakleśvadbhyaḥ
Ablativecakleśuṣaḥ cakleśvadbhyām cakleśvadbhyaḥ
Genitivecakleśuṣaḥ cakleśuṣoḥ cakleśuṣām
Locativecakleśuṣi cakleśuṣoḥ cakleśvatsu

Compound cakleśvat -

Adverb -cakleśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria