Declension table of ?cakleśāna

Deva

NeuterSingularDualPlural
Nominativecakleśānam cakleśāne cakleśānāni
Vocativecakleśāna cakleśāne cakleśānāni
Accusativecakleśānam cakleśāne cakleśānāni
Instrumentalcakleśānena cakleśānābhyām cakleśānaiḥ
Dativecakleśānāya cakleśānābhyām cakleśānebhyaḥ
Ablativecakleśānāt cakleśānābhyām cakleśānebhyaḥ
Genitivecakleśānasya cakleśānayoḥ cakleśānānām
Locativecakleśāne cakleśānayoḥ cakleśāneṣu

Compound cakleśāna -

Adverb -cakleśānam -cakleśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria