Declension table of ?cakleśāna

Deva

MasculineSingularDualPlural
Nominativecakleśānaḥ cakleśānau cakleśānāḥ
Vocativecakleśāna cakleśānau cakleśānāḥ
Accusativecakleśānam cakleśānau cakleśānān
Instrumentalcakleśānena cakleśānābhyām cakleśānaiḥ cakleśānebhiḥ
Dativecakleśānāya cakleśānābhyām cakleśānebhyaḥ
Ablativecakleśānāt cakleśānābhyām cakleśānebhyaḥ
Genitivecakleśānasya cakleśānayoḥ cakleśānānām
Locativecakleśāne cakleśānayoḥ cakleśāneṣu

Compound cakleśāna -

Adverb -cakleśānam -cakleśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria