Declension table of ?caklavāna

Deva

NeuterSingularDualPlural
Nominativecaklavānam caklavāne caklavānāni
Vocativecaklavāna caklavāne caklavānāni
Accusativecaklavānam caklavāne caklavānāni
Instrumentalcaklavānena caklavānābhyām caklavānaiḥ
Dativecaklavānāya caklavānābhyām caklavānebhyaḥ
Ablativecaklavānāt caklavānābhyām caklavānebhyaḥ
Genitivecaklavānasya caklavānayoḥ caklavānānām
Locativecaklavāne caklavānayoḥ caklavāneṣu

Compound caklavāna -

Adverb -caklavānam -caklavānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria