Declension table of ?cakkitavatī

Deva

FeminineSingularDualPlural
Nominativecakkitavatī cakkitavatyau cakkitavatyaḥ
Vocativecakkitavati cakkitavatyau cakkitavatyaḥ
Accusativecakkitavatīm cakkitavatyau cakkitavatīḥ
Instrumentalcakkitavatyā cakkitavatībhyām cakkitavatībhiḥ
Dativecakkitavatyai cakkitavatībhyām cakkitavatībhyaḥ
Ablativecakkitavatyāḥ cakkitavatībhyām cakkitavatībhyaḥ
Genitivecakkitavatyāḥ cakkitavatyoḥ cakkitavatīnām
Locativecakkitavatyām cakkitavatyoḥ cakkitavatīṣu

Compound cakkitavati - cakkitavatī -

Adverb -cakkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria