Declension table of ?cakkitavat

Deva

MasculineSingularDualPlural
Nominativecakkitavān cakkitavantau cakkitavantaḥ
Vocativecakkitavan cakkitavantau cakkitavantaḥ
Accusativecakkitavantam cakkitavantau cakkitavataḥ
Instrumentalcakkitavatā cakkitavadbhyām cakkitavadbhiḥ
Dativecakkitavate cakkitavadbhyām cakkitavadbhyaḥ
Ablativecakkitavataḥ cakkitavadbhyām cakkitavadbhyaḥ
Genitivecakkitavataḥ cakkitavatoḥ cakkitavatām
Locativecakkitavati cakkitavatoḥ cakkitavatsu

Compound cakkitavat -

Adverb -cakkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria