Declension table of ?cakkayitavyā

Deva

FeminineSingularDualPlural
Nominativecakkayitavyā cakkayitavye cakkayitavyāḥ
Vocativecakkayitavye cakkayitavye cakkayitavyāḥ
Accusativecakkayitavyām cakkayitavye cakkayitavyāḥ
Instrumentalcakkayitavyayā cakkayitavyābhyām cakkayitavyābhiḥ
Dativecakkayitavyāyai cakkayitavyābhyām cakkayitavyābhyaḥ
Ablativecakkayitavyāyāḥ cakkayitavyābhyām cakkayitavyābhyaḥ
Genitivecakkayitavyāyāḥ cakkayitavyayoḥ cakkayitavyānām
Locativecakkayitavyāyām cakkayitavyayoḥ cakkayitavyāsu

Adverb -cakkayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria