Declension table of ?cakkayitavya

Deva

MasculineSingularDualPlural
Nominativecakkayitavyaḥ cakkayitavyau cakkayitavyāḥ
Vocativecakkayitavya cakkayitavyau cakkayitavyāḥ
Accusativecakkayitavyam cakkayitavyau cakkayitavyān
Instrumentalcakkayitavyena cakkayitavyābhyām cakkayitavyaiḥ cakkayitavyebhiḥ
Dativecakkayitavyāya cakkayitavyābhyām cakkayitavyebhyaḥ
Ablativecakkayitavyāt cakkayitavyābhyām cakkayitavyebhyaḥ
Genitivecakkayitavyasya cakkayitavyayoḥ cakkayitavyānām
Locativecakkayitavye cakkayitavyayoḥ cakkayitavyeṣu

Compound cakkayitavya -

Adverb -cakkayitavyam -cakkayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria