Declension table of ?cakkayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecakkayiṣyamāṇā cakkayiṣyamāṇe cakkayiṣyamāṇāḥ
Vocativecakkayiṣyamāṇe cakkayiṣyamāṇe cakkayiṣyamāṇāḥ
Accusativecakkayiṣyamāṇām cakkayiṣyamāṇe cakkayiṣyamāṇāḥ
Instrumentalcakkayiṣyamāṇayā cakkayiṣyamāṇābhyām cakkayiṣyamāṇābhiḥ
Dativecakkayiṣyamāṇāyai cakkayiṣyamāṇābhyām cakkayiṣyamāṇābhyaḥ
Ablativecakkayiṣyamāṇāyāḥ cakkayiṣyamāṇābhyām cakkayiṣyamāṇābhyaḥ
Genitivecakkayiṣyamāṇāyāḥ cakkayiṣyamāṇayoḥ cakkayiṣyamāṇānām
Locativecakkayiṣyamāṇāyām cakkayiṣyamāṇayoḥ cakkayiṣyamāṇāsu

Adverb -cakkayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria