Declension table of ?cakitavatī

Deva

FeminineSingularDualPlural
Nominativecakitavatī cakitavatyau cakitavatyaḥ
Vocativecakitavati cakitavatyau cakitavatyaḥ
Accusativecakitavatīm cakitavatyau cakitavatīḥ
Instrumentalcakitavatyā cakitavatībhyām cakitavatībhiḥ
Dativecakitavatyai cakitavatībhyām cakitavatībhyaḥ
Ablativecakitavatyāḥ cakitavatībhyām cakitavatībhyaḥ
Genitivecakitavatyāḥ cakitavatyoḥ cakitavatīnām
Locativecakitavatyām cakitavatyoḥ cakitavatīṣu

Compound cakitavati - cakitavatī -

Adverb -cakitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria