Declension table of ?cakitavat

Deva

NeuterSingularDualPlural
Nominativecakitavat cakitavantī cakitavatī cakitavanti
Vocativecakitavat cakitavantī cakitavatī cakitavanti
Accusativecakitavat cakitavantī cakitavatī cakitavanti
Instrumentalcakitavatā cakitavadbhyām cakitavadbhiḥ
Dativecakitavate cakitavadbhyām cakitavadbhyaḥ
Ablativecakitavataḥ cakitavadbhyām cakitavadbhyaḥ
Genitivecakitavataḥ cakitavatoḥ cakitavatām
Locativecakitavati cakitavatoḥ cakitavatsu

Adverb -cakitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria