Declension table of ?cakitavat

Deva

MasculineSingularDualPlural
Nominativecakitavān cakitavantau cakitavantaḥ
Vocativecakitavan cakitavantau cakitavantaḥ
Accusativecakitavantam cakitavantau cakitavataḥ
Instrumentalcakitavatā cakitavadbhyām cakitavadbhiḥ
Dativecakitavate cakitavadbhyām cakitavadbhyaḥ
Ablativecakitavataḥ cakitavadbhyām cakitavadbhyaḥ
Genitivecakitavataḥ cakitavatoḥ cakitavatām
Locativecakitavati cakitavatoḥ cakitavatsu

Compound cakitavat -

Adverb -cakitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria