Declension table of ?cakiṣyat

Deva

NeuterSingularDualPlural
Nominativecakiṣyat cakiṣyantī cakiṣyatī cakiṣyanti
Vocativecakiṣyat cakiṣyantī cakiṣyatī cakiṣyanti
Accusativecakiṣyat cakiṣyantī cakiṣyatī cakiṣyanti
Instrumentalcakiṣyatā cakiṣyadbhyām cakiṣyadbhiḥ
Dativecakiṣyate cakiṣyadbhyām cakiṣyadbhyaḥ
Ablativecakiṣyataḥ cakiṣyadbhyām cakiṣyadbhyaḥ
Genitivecakiṣyataḥ cakiṣyatoḥ cakiṣyatām
Locativecakiṣyati cakiṣyatoḥ cakiṣyatsu

Adverb -cakiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria