Declension table of ?cakiṣyat

Deva

MasculineSingularDualPlural
Nominativecakiṣyan cakiṣyantau cakiṣyantaḥ
Vocativecakiṣyan cakiṣyantau cakiṣyantaḥ
Accusativecakiṣyantam cakiṣyantau cakiṣyataḥ
Instrumentalcakiṣyatā cakiṣyadbhyām cakiṣyadbhiḥ
Dativecakiṣyate cakiṣyadbhyām cakiṣyadbhyaḥ
Ablativecakiṣyataḥ cakiṣyadbhyām cakiṣyadbhyaḥ
Genitivecakiṣyataḥ cakiṣyatoḥ cakiṣyatām
Locativecakiṣyati cakiṣyatoḥ cakiṣyatsu

Compound cakiṣyat -

Adverb -cakiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria