Declension table of ?cakiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecakiṣyamāṇā cakiṣyamāṇe cakiṣyamāṇāḥ
Vocativecakiṣyamāṇe cakiṣyamāṇe cakiṣyamāṇāḥ
Accusativecakiṣyamāṇām cakiṣyamāṇe cakiṣyamāṇāḥ
Instrumentalcakiṣyamāṇayā cakiṣyamāṇābhyām cakiṣyamāṇābhiḥ
Dativecakiṣyamāṇāyai cakiṣyamāṇābhyām cakiṣyamāṇābhyaḥ
Ablativecakiṣyamāṇāyāḥ cakiṣyamāṇābhyām cakiṣyamāṇābhyaḥ
Genitivecakiṣyamāṇāyāḥ cakiṣyamāṇayoḥ cakiṣyamāṇānām
Locativecakiṣyamāṇāyām cakiṣyamāṇayoḥ cakiṣyamāṇāsu

Adverb -cakiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria