Declension table of ?cakiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecakiṣyamāṇaḥ cakiṣyamāṇau cakiṣyamāṇāḥ
Vocativecakiṣyamāṇa cakiṣyamāṇau cakiṣyamāṇāḥ
Accusativecakiṣyamāṇam cakiṣyamāṇau cakiṣyamāṇān
Instrumentalcakiṣyamāṇena cakiṣyamāṇābhyām cakiṣyamāṇaiḥ cakiṣyamāṇebhiḥ
Dativecakiṣyamāṇāya cakiṣyamāṇābhyām cakiṣyamāṇebhyaḥ
Ablativecakiṣyamāṇāt cakiṣyamāṇābhyām cakiṣyamāṇebhyaḥ
Genitivecakiṣyamāṇasya cakiṣyamāṇayoḥ cakiṣyamāṇānām
Locativecakiṣyamāṇe cakiṣyamāṇayoḥ cakiṣyamāṇeṣu

Compound cakiṣyamāṇa -

Adverb -cakiṣyamāṇam -cakiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria