Declension table of ?cakhoṭuṣī

Deva

FeminineSingularDualPlural
Nominativecakhoṭuṣī cakhoṭuṣyau cakhoṭuṣyaḥ
Vocativecakhoṭuṣi cakhoṭuṣyau cakhoṭuṣyaḥ
Accusativecakhoṭuṣīm cakhoṭuṣyau cakhoṭuṣīḥ
Instrumentalcakhoṭuṣyā cakhoṭuṣībhyām cakhoṭuṣībhiḥ
Dativecakhoṭuṣyai cakhoṭuṣībhyām cakhoṭuṣībhyaḥ
Ablativecakhoṭuṣyāḥ cakhoṭuṣībhyām cakhoṭuṣībhyaḥ
Genitivecakhoṭuṣyāḥ cakhoṭuṣyoḥ cakhoṭuṣīṇām
Locativecakhoṭuṣyām cakhoṭuṣyoḥ cakhoṭuṣīṣu

Compound cakhoṭuṣi - cakhoṭuṣī -

Adverb -cakhoṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria