Declension table of ?cakhnāna

Deva

NeuterSingularDualPlural
Nominativecakhnānam cakhnāne cakhnānāni
Vocativecakhnāna cakhnāne cakhnānāni
Accusativecakhnānam cakhnāne cakhnānāni
Instrumentalcakhnānena cakhnānābhyām cakhnānaiḥ
Dativecakhnānāya cakhnānābhyām cakhnānebhyaḥ
Ablativecakhnānāt cakhnānābhyām cakhnānebhyaḥ
Genitivecakhnānasya cakhnānayoḥ cakhnānānām
Locativecakhnāne cakhnānayoḥ cakhnāneṣu

Compound cakhnāna -

Adverb -cakhnānam -cakhnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria