Declension table of ?cakheluṣī

Deva

FeminineSingularDualPlural
Nominativecakheluṣī cakheluṣyau cakheluṣyaḥ
Vocativecakheluṣi cakheluṣyau cakheluṣyaḥ
Accusativecakheluṣīm cakheluṣyau cakheluṣīḥ
Instrumentalcakheluṣyā cakheluṣībhyām cakheluṣībhiḥ
Dativecakheluṣyai cakheluṣībhyām cakheluṣībhyaḥ
Ablativecakheluṣyāḥ cakheluṣībhyām cakheluṣībhyaḥ
Genitivecakheluṣyāḥ cakheluṣyoḥ cakheluṣīṇām
Locativecakheluṣyām cakheluṣyoḥ cakheluṣīṣu

Compound cakheluṣi - cakheluṣī -

Adverb -cakheluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria