Declension table of ?cakhavvas

Deva

NeuterSingularDualPlural
Nominativecakhavvat cakhavuṣī cakhavvāṃsi
Vocativecakhavvat cakhavuṣī cakhavvāṃsi
Accusativecakhavvat cakhavuṣī cakhavvāṃsi
Instrumentalcakhavuṣā cakhavvadbhyām cakhavvadbhiḥ
Dativecakhavuṣe cakhavvadbhyām cakhavvadbhyaḥ
Ablativecakhavuṣaḥ cakhavvadbhyām cakhavvadbhyaḥ
Genitivecakhavuṣaḥ cakhavuṣoḥ cakhavuṣām
Locativecakhavuṣi cakhavuṣoḥ cakhavvatsu

Compound cakhavvat -

Adverb -cakhavvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria