Declension table of ?cakharbuṣī

Deva

FeminineSingularDualPlural
Nominativecakharbuṣī cakharbuṣyau cakharbuṣyaḥ
Vocativecakharbuṣi cakharbuṣyau cakharbuṣyaḥ
Accusativecakharbuṣīm cakharbuṣyau cakharbuṣīḥ
Instrumentalcakharbuṣyā cakharbuṣībhyām cakharbuṣībhiḥ
Dativecakharbuṣyai cakharbuṣībhyām cakharbuṣībhyaḥ
Ablativecakharbuṣyāḥ cakharbuṣībhyām cakharbuṣībhyaḥ
Genitivecakharbuṣyāḥ cakharbuṣyoḥ cakharbuṣīṇām
Locativecakharbuṣyām cakharbuṣyoḥ cakharbuṣīṣu

Compound cakharbuṣi - cakharbuṣī -

Adverb -cakharbuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria