Declension table of ?cakhallāna

Deva

NeuterSingularDualPlural
Nominativecakhallānam cakhallāne cakhallānāni
Vocativecakhallāna cakhallāne cakhallānāni
Accusativecakhallānam cakhallāne cakhallānāni
Instrumentalcakhallānena cakhallānābhyām cakhallānaiḥ
Dativecakhallānāya cakhallānābhyām cakhallānebhyaḥ
Ablativecakhallānāt cakhallānābhyām cakhallānebhyaḥ
Genitivecakhallānasya cakhallānayoḥ cakhallānānām
Locativecakhallāne cakhallānayoḥ cakhallāneṣu

Compound cakhallāna -

Adverb -cakhallānam -cakhallānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria