सुबन्तावली ?चखजाना

Roma

स्त्रीएकद्विबहु
प्रथमाचखजाना चखजाने चखजानाः
सम्बोधनम्चखजाने चखजाने चखजानाः
द्वितीयाचखजानाम् चखजाने चखजानाः
तृतीयाचखजानया चखजानाभ्याम् चखजानाभिः
चतुर्थीचखजानायै चखजानाभ्याम् चखजानाभ्यः
पञ्चमीचखजानायाः चखजानाभ्याम् चखजानाभ्यः
षष्ठीचखजानायाः चखजानयोः चखजानानाम्
सप्तमीचखजानायाम् चखजानयोः चखजानासु

अव्यय ॰चखजानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria