सुबन्तावली ?चखजान

Roma

नपुंसकम्एकद्विबहु
प्रथमाचखजानम् चखजाने चखजानानि
सम्बोधनम्चखजान चखजाने चखजानानि
द्वितीयाचखजानम् चखजाने चखजानानि
तृतीयाचखजानेन चखजानाभ्याम् चखजानैः
चतुर्थीचखजानाय चखजानाभ्याम् चखजानेभ्यः
पञ्चमीचखजानात् चखजानाभ्याम् चखजानेभ्यः
षष्ठीचखजानस्य चखजानयोः चखजानानाम्
सप्तमीचखजाने चखजानयोः चखजानेषु

समास चखजान

अव्यय ॰चखजानम् ॰चखजानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria