Declension table of ?cakhāduṣī

Deva

FeminineSingularDualPlural
Nominativecakhāduṣī cakhāduṣyau cakhāduṣyaḥ
Vocativecakhāduṣi cakhāduṣyau cakhāduṣyaḥ
Accusativecakhāduṣīm cakhāduṣyau cakhāduṣīḥ
Instrumentalcakhāduṣyā cakhāduṣībhyām cakhāduṣībhiḥ
Dativecakhāduṣyai cakhāduṣībhyām cakhāduṣībhyaḥ
Ablativecakhāduṣyāḥ cakhāduṣībhyām cakhāduṣībhyaḥ
Genitivecakhāduṣyāḥ cakhāduṣyoḥ cakhāduṣīṇām
Locativecakhāduṣyām cakhāduṣyoḥ cakhāduṣīṣu

Compound cakhāduṣi - cakhāduṣī -

Adverb -cakhāduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria