Declension table of ?cakhaṭvas

Deva

NeuterSingularDualPlural
Nominativecakhaṭvat cakhaṭuṣī cakhaṭvāṃsi
Vocativecakhaṭvat cakhaṭuṣī cakhaṭvāṃsi
Accusativecakhaṭvat cakhaṭuṣī cakhaṭvāṃsi
Instrumentalcakhaṭuṣā cakhaṭvadbhyām cakhaṭvadbhiḥ
Dativecakhaṭuṣe cakhaṭvadbhyām cakhaṭvadbhyaḥ
Ablativecakhaṭuṣaḥ cakhaṭvadbhyām cakhaṭvadbhyaḥ
Genitivecakhaṭuṣaḥ cakhaṭuṣoḥ cakhaṭuṣām
Locativecakhaṭuṣi cakhaṭuṣoḥ cakhaṭvatsu

Compound cakhaṭvat -

Adverb -cakhaṭvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria