Declension table of ?cakhaṇḍvas

Deva

NeuterSingularDualPlural
Nominativecakhaṇḍvat cakhaṇḍuṣī cakhaṇḍvāṃsi
Vocativecakhaṇḍvat cakhaṇḍuṣī cakhaṇḍvāṃsi
Accusativecakhaṇḍvat cakhaṇḍuṣī cakhaṇḍvāṃsi
Instrumentalcakhaṇḍuṣā cakhaṇḍvadbhyām cakhaṇḍvadbhiḥ
Dativecakhaṇḍuṣe cakhaṇḍvadbhyām cakhaṇḍvadbhyaḥ
Ablativecakhaṇḍuṣaḥ cakhaṇḍvadbhyām cakhaṇḍvadbhyaḥ
Genitivecakhaṇḍuṣaḥ cakhaṇḍuṣoḥ cakhaṇḍuṣām
Locativecakhaṇḍuṣi cakhaṇḍuṣoḥ cakhaṇḍvatsu

Compound cakhaṇḍvat -

Adverb -cakhaṇḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria