Declension table of ?cakhaṇḍuṣī

Deva

FeminineSingularDualPlural
Nominativecakhaṇḍuṣī cakhaṇḍuṣyau cakhaṇḍuṣyaḥ
Vocativecakhaṇḍuṣi cakhaṇḍuṣyau cakhaṇḍuṣyaḥ
Accusativecakhaṇḍuṣīm cakhaṇḍuṣyau cakhaṇḍuṣīḥ
Instrumentalcakhaṇḍuṣyā cakhaṇḍuṣībhyām cakhaṇḍuṣībhiḥ
Dativecakhaṇḍuṣyai cakhaṇḍuṣībhyām cakhaṇḍuṣībhyaḥ
Ablativecakhaṇḍuṣyāḥ cakhaṇḍuṣībhyām cakhaṇḍuṣībhyaḥ
Genitivecakhaṇḍuṣyāḥ cakhaṇḍuṣyoḥ cakhaṇḍuṣīṇām
Locativecakhaṇḍuṣyām cakhaṇḍuṣyoḥ cakhaṇḍuṣīṣu

Compound cakhaṇḍuṣi - cakhaṇḍuṣī -

Adverb -cakhaṇḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria