Declension table of ?cakhaṇḍānā

Deva

FeminineSingularDualPlural
Nominativecakhaṇḍānā cakhaṇḍāne cakhaṇḍānāḥ
Vocativecakhaṇḍāne cakhaṇḍāne cakhaṇḍānāḥ
Accusativecakhaṇḍānām cakhaṇḍāne cakhaṇḍānāḥ
Instrumentalcakhaṇḍānayā cakhaṇḍānābhyām cakhaṇḍānābhiḥ
Dativecakhaṇḍānāyai cakhaṇḍānābhyām cakhaṇḍānābhyaḥ
Ablativecakhaṇḍānāyāḥ cakhaṇḍānābhyām cakhaṇḍānābhyaḥ
Genitivecakhaṇḍānāyāḥ cakhaṇḍānayoḥ cakhaṇḍānānām
Locativecakhaṇḍānāyām cakhaṇḍānayoḥ cakhaṇḍānāsu

Adverb -cakhaṇḍānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria