Declension table of ?cakhaṇḍāna

Deva

NeuterSingularDualPlural
Nominativecakhaṇḍānam cakhaṇḍāne cakhaṇḍānāni
Vocativecakhaṇḍāna cakhaṇḍāne cakhaṇḍānāni
Accusativecakhaṇḍānam cakhaṇḍāne cakhaṇḍānāni
Instrumentalcakhaṇḍānena cakhaṇḍānābhyām cakhaṇḍānaiḥ
Dativecakhaṇḍānāya cakhaṇḍānābhyām cakhaṇḍānebhyaḥ
Ablativecakhaṇḍānāt cakhaṇḍānābhyām cakhaṇḍānebhyaḥ
Genitivecakhaṇḍānasya cakhaṇḍānayoḥ cakhaṇḍānānām
Locativecakhaṇḍāne cakhaṇḍānayoḥ cakhaṇḍāneṣu

Compound cakhaṇḍāna -

Adverb -cakhaṇḍānam -cakhaṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria