सुबन्तावली ?चखञ्ज्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचखञ्ज्वत् चखञ्जुषी चखञ्ज्वांसि
सम्बोधनम्चखञ्ज्वत् चखञ्जुषी चखञ्ज्वांसि
द्वितीयाचखञ्ज्वत् चखञ्जुषी चखञ्ज्वांसि
तृतीयाचखञ्जुषा चखञ्ज्वद्भ्याम् चखञ्ज्वद्भिः
चतुर्थीचखञ्जुषे चखञ्ज्वद्भ्याम् चखञ्ज्वद्भ्यः
पञ्चमीचखञ्जुषः चखञ्ज्वद्भ्याम् चखञ्ज्वद्भ्यः
षष्ठीचखञ्जुषः चखञ्जुषोः चखञ्जुषाम्
सप्तमीचखञ्जुषि चखञ्जुषोः चखञ्ज्वत्सु

समास चखञ्ज्वत्

अव्यय ॰चखञ्ज्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria