Declension table of ?cakhañjvas

Deva

NeuterSingularDualPlural
Nominativecakhañjvat cakhañjuṣī cakhañjvāṃsi
Vocativecakhañjvat cakhañjuṣī cakhañjvāṃsi
Accusativecakhañjvat cakhañjuṣī cakhañjvāṃsi
Instrumentalcakhañjuṣā cakhañjvadbhyām cakhañjvadbhiḥ
Dativecakhañjuṣe cakhañjvadbhyām cakhañjvadbhyaḥ
Ablativecakhañjuṣaḥ cakhañjvadbhyām cakhañjvadbhyaḥ
Genitivecakhañjuṣaḥ cakhañjuṣoḥ cakhañjuṣām
Locativecakhañjuṣi cakhañjuṣoḥ cakhañjvatsu

Compound cakhañjvat -

Adverb -cakhañjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria