Declension table of ?cakhañjvas

Deva

MasculineSingularDualPlural
Nominativecakhañjvān cakhañjvāṃsau cakhañjvāṃsaḥ
Vocativecakhañjvan cakhañjvāṃsau cakhañjvāṃsaḥ
Accusativecakhañjvāṃsam cakhañjvāṃsau cakhañjuṣaḥ
Instrumentalcakhañjuṣā cakhañjvadbhyām cakhañjvadbhiḥ
Dativecakhañjuṣe cakhañjvadbhyām cakhañjvadbhyaḥ
Ablativecakhañjuṣaḥ cakhañjvadbhyām cakhañjvadbhyaḥ
Genitivecakhañjuṣaḥ cakhañjuṣoḥ cakhañjuṣām
Locativecakhañjuṣi cakhañjuṣoḥ cakhañjvatsu

Compound cakhañjvat -

Adverb -cakhañjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria